शिक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षितः, त्रि, (शिक्ष + क्तः ।) विज्ञः । इत्य- मरः ॥ शिक्षायुक्तः । यथा, -- “आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञा- नम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥” इत्यभिज्ञानशकुन्तलायाम् १ अङ्कः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षित वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।1।6

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षित¦ त्रि॰ शिक्षा जाताऽस्य तार॰ इतच् शिक्ष--क्त वा।

१ कृताभ्यासे

२ निपुणे

३ विज्ञे च अमरः। [Page5107-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षित¦ mfn. (-तः-ता-तं)
1. Skilful, clever, conversant.
2. Modest, diffident.
3. Disciplined, exercised.
4. Tame, trained, (as an animal.)
5. Docile.
6. Studied, learned. E. शिक्षा studying, इतच् aff.; or शिक्ष् to study, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षित [śikṣita], p. p. [शिक्षा जाता$स्य तार˚ इतच् शिक्ष्-क्त वा]

Learnt, studied.

Taught, instructed; अशिक्षितपटुत्वम् Ś.5.22; शिक्षितासि मयैव यम् N.2.64.

Trained, disciplined.

Tame, docile.

Skilful, clever.

Modest, diffident. -तः A pupil, scholar.

Comp. अक्षरः a teacher.

a pupil. -आयुध a. versed in the use of weapons.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षित mfn. learnt , studied , practised Baudh. Ka1v. etc.

शिक्षित mfn. taught , instructed or trained or exercised in( acc. loc. , or comp. ) MBh. Ka1v. etc.

शिक्षित mfn. docile W.

शिक्षित mfn. skilful , clever , conversant ib.

शिक्षित mfn. modest , diffident ib.

शिक्षित n. teaching , instruction BhP.

"https://sa.wiktionary.org/w/index.php?title=शिक्षित&oldid=327390" इत्यस्माद् प्रतिप्राप्तम्