शिक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं)
1. To be taught, teachable. E. शिक्ष् to learn, यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्ष्य mfn. to be learnt or taught W.

"https://sa.wiktionary.org/w/index.php?title=शिक्ष्य&oldid=327451" इत्यस्माद् प्रतिप्राप्तम्