शिखण्डी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डी, [न्] पुं, मयूरपुच्छः । गाङ्गेयारिः । स तु द्रुपदराजपुत्त्रः । (अस्य जन्मादिविवरणं महाभारते । ५ । १९० अध्याये द्रष्टव्यम् ॥) मयूरः । इति मेदिनी ॥ (यथा, रघुः । १ । ३९ । “षड्जसंवादिनीः केका द्बिधाभिन्नाः शिख- ण्डिभिः ॥”) कुक्कुटः । बाणः । इति हेमचन्द्रः ॥ गुञ्जा । स्वर्णयूथिका । इति राजनिर्घण्टः ॥ विष्णुः । यथा । शिखण्डी नहुशो वृषेति तस्य सहस्र- नामस्तोत्रम् ॥ (शिवः । यथा, महाभारते । १३ । १७ । ३१ । “जटी चर्म्मी शिखण्डी च सर्व्वाङ्गः सर्व्व- भावनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डी [śikhaṇḍī], A lock on the crown of the head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखण्डी f. See. below.

शिखण्डी f. (of शिखण्डg. गौरा-दि)a lock on the crown of the head L.

शिखण्डी f. Abrus Precatorius L.

शिखण्डी f. yellow jasmine L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the four sons of the ३३र्द् kalpa. वा. २३. ५९. [page३-415+ २४]
(II)--the अवतार् of the Lord of the १८थ् dva1- para in the शिखण्डी hill of सिद्धक्षेत्रम्. वा. २३. १८१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIKHAṆḌĪ (ŚIKHAṆḌINĪ I) : Rebirth of Ambā, daughter of the king of Kāśī. Ambā ended her life with the vow that she would take revenge on Bhīṣma and was born in the next life as the daughter of king Drupada under the name Śikhaṇḍinī, and Śikhaṇḍinī helped Arjuna in the war at Kurukṣetra to kill Bhīsma. (For the history of Ambā ending in two lives see under Ambā. Certain pieces of information not included under that head are given below).

(1) Śikhaṇḍinī was present at the wedding of Abhi- manyu in the city of Upaplavya. (Virāṭa Parva, Chapter 72, Verse 17).

(2) Śikhaṇḍī learned archery at the feet of Droṇācārya. (Udyoga Parva, Chapter 192, Verse 60).

(3) On the first day of the great war a duel was fought between Śikhaṇḍī and Aśvatthāmā. (Bhīṣma Parva, Chapter 45, Verse 46).

(4) Śīkhaṇḍī retreated from battle-field in fear of Droṇa. (Bhīṣma Parva, Chapter 69, Verse 31).

(5) A second duel was fought by him and Aśvatthāmā. (Bhīṣma Parva, Chapter 82, Verse 26).

(6) Śikhaṇḍī broke the arrow of Śalya with his divine arrow (Bhīṣma Parva, Chapter 85, Verse 29).

(7) He tried to kill Bhīṣma. (Bhīṣma Parva, Chapter 108, Verse 45).

(8) Śikhaṇḍī attacked Bhīṣma at the instance of Arjuna. (Bhīṣma Parva, Chapter 110, Verse 1).

(9) He followed that attack with many other attacks. (Bhīṣma Parva, Chapters 114, 118 and 119).

(10) Sañjaya praised the prowess of Śikhaṇḍī to Dhṛta- rāṣṭra. (Droṇa Parva, Chapter 10, Verse 45).

(11) Bhūriśravā and Śikhanḍī fought with each other. (Droṇa Parva, Chapter 14, Verse 43).

(12) Śikhaṇḍī and Karṇa fought with each other. (Droṇa Parva, Chapter 26, Verse 7).

(13) Śikhaṇḍī and Bālhīka fought with each other. (Droṇa Parva, Chapter 96, Verse 7).

(14) In the fight that followed, Śikhaṇḍī was defeated by Kṛtavarman. (Droṇa Parva, Chapter 114, Verse 82).

(15) Kṛpācārya defeated Śikhaṇḍī. (Droṇa Parva, Chapter 169, Verse 22).

(16) In the battle that followed with Kṛtavarman, Śikhaṇḍī fainted. (Karṇa Parva, Chapter 26, Verse 26).

(17) Defeated by Kṛpācārya, Śikhaṇḍī had to run away for life. (Karṇa Parva, Chapter 54).

(18) Karṇa defeated Śikhaṇḍī. (Karṇa Parva, Chapter 61, Verse 7).

(19) Annihilating the army of Prabhadrakas Śikhaṇḍī fought fiercely with Kṛtavarman and Kṛpa. (Śalya Parva, Chapter 15, Verse 7).

(20) Śikhaṇḍī resisted the advance of Aśvatthāmā. (Śalya Parva, Chapter 16, Verse 6).

(21) In the fierce battle that was fought after the fall of Bhīṣma Aśvatthāmā killed Śikhaṇḍī. (Sauptika Parva, Chapter 8, Verse 65).

(22) Synonyms of Śikhaṇḍī used in Mahābhārata. Bhīṣmahantā, Śikhaṇḍinī, Draupadeya, Drupadātmaja, Pāñcālya, Yājñaseni etc.


_______________________________
*14th word in right half of page 716 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिखण्डी&oldid=438669" इत्यस्माद् प्रतिप्राप्तम्