सामग्री पर जाएँ

शिखरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरी, [न्] पुं, (शिखरोऽस्यास्तीति । शिखर + इनिः ।) पर्व्वतः । (यथा, गीतायाम् । १० । २३ । “वसूनां पावकश्चास्मि मेरुः शिखरिणाम- हम् ॥”) वृक्षः । अपामार्गः । इति मेदिनी ॥ कोट्टः । कोयष्टिः । इति हेमचन्द्रः । वन्दाकः । कर्कट- शृङ्गी । कुन्दुरुकः । यावनालः । इति राज- निर्घण्टः ॥ (कोटिविशिष्टे, त्रि । यथा, महा- भारते । १ । ७४ । ४ । “दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो- महान् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरी f. id. R. ( B. )

"https://sa.wiktionary.org/w/index.php?title=शिखरी&oldid=327635" इत्यस्माद् प्रतिप्राप्तम्