सामग्री पर जाएँ

शिखिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखी, [न्] पुं, (शिखास्यास्तीति । शिखा + “व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) मयूरः । (यथा, बृहत्संहितायाम् । ३ । २८ । “शिखिपत्रनिभः सलिलं न करोति द्बाद- शाब्दानि ॥”) अग्निः । (यथा, महाभारते । ४ । ५१ । ९ । “खड्गी च धन्वी च विभाति पार्थः शिखी वृतः स्रुग्भिरिवाज्यसिक्तः ॥”) चित्रकवृक्षः । इत्यमरः । बलीवर्द्दः । शरः । केतुग्रहः । द्रुमः । कुक्कुटः । इति मेदिनी ॥ घोटकः । इति हेमचन्द्रः ॥ अजलोमा । इति रत्नमाला ॥ सितावरः । मेथिका । इति राज- निर्घण्टः ॥ पर्व्वतः । ब्राह्मणः । दीपः । इति केचित् ॥ शिखायुक्ते, त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखिन् पुं।

मयूरः

समानार्थक:मयूर,बर्हिण,बर्हिन्,नीलकण्ठ,भुजङ्गभुज्,शिखावल,शिखिन्,केकिन्,मेघनादानुलासिन्,अहिभुज

2।5।30।2।2

मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्. शिखावलः शिखी केकी मेघनादानुलास्यपि॥

अवयव : मयूरवाणिः,मयूरशिखा,मयूरपिच्छः

वैशिष्ट्यवत् : मयूरवाणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

शिखिन् पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।106।2।2

ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ। तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखिन्¦ पु॰ शिखा अस्त्यस्य इनि।

१ मयूरे

२ वह्नौ

३ चित्र-कवृक्षे अमरः।

४ केतुग्रहे

५ कुक्कुटे

६ वृक्षे

७ वृषे

८ शरेच मेदि॰।

९ अश्वे हेमच॰

१० अजलोम्नि रत्नमा॰

११ पर्वते

१२ ब्राह्मणे

१३ सितावरे

१४ मेथिकायां राजनि॰

१५ शिखायुक्ते त्रि॰

१६ मयूरशिखावृक्षे राजनि॰ स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखिन्¦ mfn. (-खी-खिनी-खि)
1. Crested.
2. Having a lock of hair on the top of the head.
3. Proud. m. (-खी)
1. Fire.
2. A peacock.
3. A bull.
4. An arrow.
5. A tree.
6. A cock.
7. KE4TU, the personified descending node.
8. A horse.
9. A mountain.
10. A Bra4hman.
11. A lamp.
12. A religious mendicant. E. शिखा a crest, &c., इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखिन् [śikhin], a. [शिखा अस्त्यस्य इनि]

Pointed.

Crested, tufted; एकवस्त्रधरो धन्वी शिखी कनकमालया Rām.3.38.14.

One who has reached the summit of knowledge.

Proud. -m.

A peacock; उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी V.2.23;4.8; Pt.1.151; Śi.4.5.

Fire; रिपुरिव सखीसंवासो$यं शिखीव हिमानिलः Gīt.7; न श्वेतभावमुञ्झति शङ्खः शिखिभुक्तमुक्तो$पि Pt.4.11; R.19.54; Śi.15.7.

A cock.

An arrow.

A tree.

A lamp.

A bull.

A horse.

A mountain.

A Brāhmaṇa.

A religious mendicant.

N. of Ketu.

The number 'three'.

The Chitraka tree. -Comp. -कणः a spark. -कण्ठम्, -ग्रीवम् blue vitriol; तार्क्ष्यशैलं शिखिग्रीवं चक्षुष्यं यामुनं पुनः Śiva B.3.18.-दिश् south-east.

ध्वजः an epithet of Kārtikeya.

smoke. -पिच्छम्, -पुच्छम् a peacock's tail. -प्रियः a kind of jujube tree. -भूः N. of Skanda. -मोदा a kind of plant (अजमोदा). -मृत्युः the god of love (मदन); Gīrvāṇa. -यूपः an antelope. -वर्धकः a gourd. -वाहनः an epithet of Kārtikeya.

शिखा a flame.

a peacock's crest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखिन् mfn. having a tuft or lock of hair on the top of the head Gaut. MBh. etc.

शिखिन् mfn. one who has reached the summit of knowledge BrahmUp.

शिखिन् mfn. proud MW.

शिखिन् m. a peacock RPra1t. Ya1jn5. MBh. etc.

शिखिन् m. a cock L.

शिखिन् m. Ardea Nivea (a kind of heron or crane) L.

शिखिन् m. a bull L.

शिखिन् m. a horse L.

शिखिन् m. " having flame " , fire or the fire-god Gr2ihya1s. Ya1jn5. MBh. etc.

शिखिन् m. the number " three " (from the three sacred fires) VarBr2S.

शिखिन् m. a lamp L.

शिखिन् m. a comet VarBr2S.

शिखिन् m. N. of केतु(the personified descending node) VP.

शिखिन् m. a mountain L.

शिखिन् m. a tree L.

शिखिन् m. Carpopogon Pruriens L.

शिखिन् m. Trigonella Foenum Graecum L.

शिखिन् m. a kind of potherb(= सिता-वर) L.

शिखिन् m. an arrow L.

शिखिन् m. a Brahman L.

शिखिन् m. a religious mendicant W.

शिखिन् m. N. of a serpent-demon MBh.

शिखिन् m. of इन्द्रunder मनुतामसPur.

शिखिन् m. of the second बुद्धिLalit. Ka1ran2d2. (See. MWB. 136 n. 1 ; 516 )

शिखिन् m. of a ब्रह्मा(with Buddhists) Lalit.

शिखिन् m. cock's comb , Celosia Cristata L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikhin : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*8th word in left half of page p61_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikhin : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*8th word in left half of page p61_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिखिन्&oldid=504905" इत्यस्माद् प्रतिप्राप्तम्