शिङ्घ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिङ्घ् [śiṅgh], 1 P. (शिङ्घति) To smell; शिरस्युपशिशिङ्घ च Bk.14.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिङ्घ् (also written शिंह्, prob. for orig. शिङ्ख्) cl.1 P. शिङ्घति, to smell Dha1tup. v , 57 (See. उप-शिङ्घ्).

"https://sa.wiktionary.org/w/index.php?title=शिङ्घ्&oldid=328148" इत्यस्माद् प्रतिप्राप्तम्