शिञ्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिञ्ज् [śiñj], 1, 2 Ā., 1 U. (शिञ्जते, शिङ्क्ते, शिञ्जयति-ते, शिञ्जित)

To tinkle, jingle, rattle; कक्ष्यया च वलयैश्च शिशिजे Śi.1.62.

To roar, sound, bellow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिञ्ज् cl.2 A1. ( Dha1tup. xxiv , 17 ) शिङ्क्ते( accord. to Vop. also cl.1.10. A1. शिञ्जते, शिञ्जयते; pr. p. शिञ्जान, or शिञ्जत्[see below] Ka1v. ; pf. शिशिञ्जेGr. ; aor. अशिञ्जिष्टib. ; fut. शिञ्जिता, शिञ्जिष्यतेib. ) , to utter a shrill sound , tinkle , rattle , jingle , whirr , buzz , hum , twang , bellow , roar RV. etc. etc. [ Cf. collateral सिञ्ज्.]

"https://sa.wiktionary.org/w/index.php?title=शिञ्ज्&oldid=328251" इत्यस्माद् प्रतिप्राप्तम्