सामग्री पर जाएँ

शित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितम्, त्रि, (शो तनूकरणे + क्तः । “शाच्छोरन्य- तरस्याम् ।” ७ । ४ । ४१ । इति इकारादेशः ।) दुर्ब्बलः । निशितः । इति मेदिनी ॥ (यथा, रघौ । ६ । ४२ । “धारां शितां रामपरश्वधस्य सम्भावयत्युत्पलपत्रसाराम् ॥”) कृशः । इति विश्वः ॥ (पुं, विश्वामित्रगोत्रीय ऋषिः । यथा, महाभारते । १३ । ४ । ५३ । “आङ्घ्रिको नैकट्टक् चैव शिलायूपः शितः शुचिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शित¦ त्रि॰ शो--क्त।

१ दुर्{??}

२ शाकिते च मेदि॰

३ कृशे विश्वः[Page5108-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शित¦ mfn. (-तः-ता-तं)
1. Thin, emaciated, wasted, declined.
2. Weak, feeble.
3. Sharpened, whetted. E. शि to sharpen, or शो to pare or whet, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शित [śita], p. p. [शो-क्त]

Sharpened, whetted; धारां शितां रामपरश्वधस्य R.6.42; Ki.7.32.

Thin, emaciated.

Wasted, declined.

Weak, feeble. -Comp. -अग्रः a thorn. -धार a. sharp-edged.

शूकः barley.

wheat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शित mfn. (for 2. See. p. 1071 , col. 2) satisfied , regaled RV. viii , 23 , 13.

शित mfn. (for 1. and 4. See. under शिand शो) w.r. for सित, " bright-coloured , white. "

शित m. N. of a son of विश्वामित्रMBh.

शित mfn. (for 1. etc. See. p. 1069 , col. 3) whetted , sharp RV. etc.

शित mfn. thin , slender , weak , feeble L.

"https://sa.wiktionary.org/w/index.php?title=शित&oldid=328276" इत्यस्माद् प्रतिप्राप्तम्