शिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितिः, त्रि, (शतिः सौत्रो धातुः + “क्रमि- तमिशतिस्तम्भामत इच्च ।” उणा० ४ । १२१ । इति इन् । स च कित् । अत इकारश्च ।) शुक्त्रः । कृष्णः । (यथा, माघे । १५ । ४८ । “शितितारकानुमितताम्र- नयनमरुणीकृतं क्रुधा ॥”) भूर्जवृक्षे, पुं । इति मेदिनी ॥ यथा चे । “शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ।” इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिति वि।

शुल्कवर्णः

समानार्थक:शिति

3।3।83।1।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , गुणः, रूपम्

शिति वि।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

3।3।83।1।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिति¦ पु॰ शि--क्तिच्।

१ भुजपत्त्रवृक्षे

२ शुक्लवर्णे

३ कृष्णवर्णेच मेदि॰

४ तद्वर्णवति त्रि॰।

५ सारे पु स्त्री॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिति¦ mfn. (-तिः-ती-ति)
1. Black.
2. White. m. (-तिः) The Bhurja-patra or birch tree. E. शि to sharpen, क्तिन् or क्तिच् aff.; or शत् to go, Una4di aff. इन्, and इ substituded for the radical vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिति [śiti], a. [शि-क्तिच्]

White.

Black; शितितारकानु- मितताम्रनयनमरुणीकृतं क्रुधा Śi.15.48.

Blue, dark blue; शितिना गलेन विलसन् मरीचिना Ki.12.23.

Variegated; L. D. B. -तिः The birch tree.

Comp. कण्ठः an epithet of Śiva; तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः Ku.2.61;6.81; Bhāg.4.3.12.

a peacock; अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताणुरेणुजालाः Śi.4.56.

a gallinule. -कुम्भः the oleander tree (Mar. कण्हेर). -चन्दनम् musk. -छदः, -पक्षः a goose. -रत्नम् a sapphire. -वासस् m. an epithet of Balarāma; विडम्बयन्तं शितिवाससस्तनुम् Śi.1.6.-सारकः a kind of ebony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिति mfn. (perhaps fr. शो)white L. (See. सित)

शिति mfn. black , dark-blue S3is3.

शिति m. the Bhojpattra or birch tree L.

शिति m. = सारL.

"https://sa.wiktionary.org/w/index.php?title=शिति&oldid=504908" इत्यस्माद् प्रतिप्राप्तम्