शिथिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिर [śithira], a. [शिथ्-किरच् Uṇ.1.52] Loose, slack, flexible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिर mf( आ)n. (for शृथिरfr. श्रथ्)loose , lax , slack , flexible pliant , soft RV. AV. Br.

"https://sa.wiktionary.org/w/index.php?title=शिथिर&oldid=328552" इत्यस्माद् प्रतिप्राप्तम्