शिथिलत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिथिलत्व/ शिथिल--त्व n. looseness , laxity , relaxation , want of energy or care , indifference , languor( -तां-गम्or व्रज्, " to undergo indifference " , be neglected) Hariv. Ka1v. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=शिथिलत्व&oldid=504911" इत्यस्माद् प्रतिप्राप्तम्