शिपवित्नुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिपवित्नुक m. a kind of worm AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śipavitnuka in the Atharvaveda[१] seems to denote a species of worm.

  1. v. 20, 7. Cf. Zimmer, Altindisches Leben, 98;
    Whitney, Translation of the Atharvaveda, 262.
"https://sa.wiktionary.org/w/index.php?title=शिपवित्नुक&oldid=474807" इत्यस्माद् प्रतिप्राप्तम्