शिफा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा, स्त्री, वृक्षाणां जटाकारमूलम् । शिकड् इति ख्यातम् । तत्पर्य्यायः । जटा । २ । इत्य- मरः ॥ मूलम् ३ । इति जटाधरः ॥ नदी (यथा ऋग्वेदे । १ । १०४ । ३ । “हते ते स्यातां प्रवणे शिफायाः ।” “शिफायाः शिफा नाम नदी तस्याः ।” इति तद्भाष्ये सायणः ॥) मांसिका । माता । इति मेदिनी ॥ शतपुष्पा । हरिद्रा । इति राज- निर्घण्टः ॥ पद्मकन्दः । इति मुकुटधृतस्वामी ॥ (लता । इति मेधातिथिः ॥ यथा, मनौ । ९ । २३० । “शिफाविदलरज्ज्वाद्यैर्व्विदध्यान्नृपतिर्द्दमम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा स्त्री।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

2।4।11।1।5

समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा¦ स्त्री शि--फक्। वृक्षाणां

१ जटाकारे मूले। (शि{??}ड)अमरः।

२ नद्यां

३ मांसिकायां

४ मातरि मेदि॰।

५ शत-पुष्पायां

६ हरिद्रायां राजनि॰।

७ पद्मकन्दे मुकुटः। जाटाकारे मूले पु॰ विद्याविनोदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा¦ f. (-फा)
1. A fibrous root.
2. Spikenard, (Valeriana jatamansi.)
3. A river.
4. A mother.
5. Turmeric.
6. The root of a water-lily.
7. A lash with a whip. E. शी to sleep, फक् aff., and the form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा [śiphā], 1 A fibrous root; नीरन्ध्रपल्लवशिफानिभृतप्रकाण्डं सायं- तना भ्रसमशोभमशोकसालम् Rām. ch.5.22; Ms.9.23.

The root of a water-lily.

A root in general.

A stroke with a whip; शिफाश्चैवाप्नुयाद्दश Ms.8.369.

A mother.

A river.

Turmeric.

Spikenard. -Comp. -कन्दः, -न्दम् the root of a water-lily. -धरः a branch.-रुहः the (Indian) fig-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा f. a fibrous or flexible root (used for making whips etc. ) Mn. ix , 230

शिफा f. a lash or stroke with a whip or rod ib. viii , 369

शिफा f. N. of a river RV. ( L. also " a branch ; a river ; a mother ; a tuft of hair on the crown of the head ; the root of a water-lily ; spikenard ; turmeric ; a sort of dill or fennel ").

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIPHĀ : A river extolled in Ṛgveda. It is stated in Sūkta 104, Anuvāka 15, Maṇḍala 1 of the Ṛgveda that the asura named Kuyava should be thrown into the depths of Śiphā as he stole money.


_______________________________
*3rd word in left half of page 719 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiphā is found in one passage of the Rigveda,[१] where Sāyaṇa explains the word as the name of a river, quite a possible interpretation.

  1. i. 104, 3. Cf. Zimmer, Altindisches Leben, 18;
    Perry, Journal of the American Oriental Society, 11, 201.
"https://sa.wiktionary.org/w/index.php?title=शिफा&oldid=474809" इत्यस्माद् प्रतिप्राप्तम्