शिबिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिबिका स्त्री।

पालकी

समानार्थक:शिबिका,याप्ययान

2।8।53।1।1

शिबिका याप्ययानं स्याद्दोला प्रेङ्खादिका स्त्रियाम्. उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिबिका f. See. next.

शिबिका f. (also written शिविका)a palanquin , palkee , litter , bier MBh. R. etc.

शिबिका f. a partic. weapon of कुबेर(god of wealth) VP.

शिबिका f. a stage or platform erected for exhibitions MW.

शिबिका f. a proper N. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. of the शाकद्वीप. M. १२२. ३२.
(II)--a palanquin; reference to that of king सौवीर; फलकम्:F1:  Vi. II. १३. ५३.फलकम्:/F of Kubera, built by विश्वकर्मा from the वैष्णव effulgence. फलकम्:F2:  Ib. III. 2. ११; V. ३०. ६१.फलकम्:/F [page३-419+ २९]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śibikā  : f.: Name of a weapon (śastra) of Kubera.

When Indra started for the fight with Kṛṣṇa and Arjuna at the time of the burning of the Khāṇḍava forest, Dhaneśvara (Kubera) picked up his Śibikā to help him 1. 218. 31. (According to a view cited by Nīlakaṇṭha, śibikā means gadā. Nīlakaṇṭha's reading is gadāṁ caiva, but he adds śibikām iti pāṭhe śibikā gadeti prāñcaḥ on Bom. Ed. 2. 227. 32). [See Antardhāna^2; Kaubera astra in the Addenda].


_______________________________
*1st word in left half of page p149_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śibikā  : f.: Name of a weapon (śastra) of Kubera.

When Indra started for the fight with Kṛṣṇa and Arjuna at the time of the burning of the Khāṇḍava forest, Dhaneśvara (Kubera) picked up his Śibikā to help him 1. 218. 31. (According to a view cited by Nīlakaṇṭha, śibikā means gadā. Nīlakaṇṭha's reading is gadāṁ caiva, but he adds śibikām iti pāṭhe śibikā gadeti prāñcaḥ on Bom. Ed. 2. 227. 32). [See Antardhāna^2; Kaubera astra in the Addenda].


_______________________________
*1st word in left half of page p149_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिबिका&oldid=446684" इत्यस्माद् प्रतिप्राप्तम्