शिम्बी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिम्बी, स्त्री, (शिम्बि + पक्षे ङीष् ।) शिम्बा । इति शब्दरत्नावली ॥ (यथा, राजतर- ङ्गिण्याम् । १ । १११ । “भुञ्जाने कच्छगुच्छानां शिम्बीरम्बुजलोचने ॥ मुद्गपर्णी । कपिकच्छुः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शि(म्बि)म्बी¦ स्त्री शम--बि नि॰ वा ङीप्।

१ शिम्बायां(शिम) लतायां हेमच॰
“महापाषकरी शिम्बी” ति॰ त॰

२ एरकायाञ्च भावप्र॰। स्वार्थे क। तत्रैव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिम्बी [śimbī], 1 A pod, legume.

A kind of plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिम्बी f. a pod , legume Sus3r.

शिम्बी f. Phaseolus Trilobus L.

शिम्बी f. Mucuna Pruritus L.

शिम्बी f. = निष्वापीL.

"https://sa.wiktionary.org/w/index.php?title=शिम्बी&oldid=329056" इत्यस्माद् प्रतिप्राप्तम्