शिम्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिम्यु mfn. (prob.) strenuous , vigorous , aggressive RV. i , 100 , 18

शिम्यु m. pl. N. of a people ib. vii , 18 , 5.

शिम्यु See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śimyu occurs in the Rigveda[१] as the name of one of the peoples or kings who were defeated by Sudās in the Dāśarājña (‘battle of the ten kings’). Since in another passage[२] the Śimyus are coupled with the Dasyus, Zimmer[३] plausibly concludes that they were non-Āryans.

  1. vii. 18, 5.
  2. i. 100, 18, where Roth, St. Petersburg Dictionary, s.v., thinks that the word simply means ‘enemy.’
  3. Altindisches Leben, 118, 119.

    Cf. Hopkins, Journal of the American Oriental Society, 15, 261.
"https://sa.wiktionary.org/w/index.php?title=शिम्यु&oldid=474813" इत्यस्माद् प्रतिप्राप्तम्