शिरसिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरसिजः, पुं, (शिरसि जायते इति । जन + डः ।) केशः । इति जटाधरः ॥ (यथा, माघे । ७ । ६२ । “श्लथशिरसिजपाशपातभारा- दिव नितरां नतिमद्भिरंसभागैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरसिज¦ पु॰ शिरसि जायते जन ड वा अलुक् समासः। केशे जटाघ॰ लुकि शिरोजोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरसिज¦ m. (-जः) The hair of the head. E. शिरसि seventh case, in the head, ज born.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरसिजः [śirasijḥ], The hair of the head; श्लथशिरसिजपाशपात- भारात् Śi.7.62. -Comp. -पाशः a tuft of hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरसिज/ शिरसि--ज m. ( ifc. f( आ). )" produced on the head " , the hair of the head S3is3. Ka1d. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=शिरसिज&oldid=504915" इत्यस्माद् प्रतिप्राप्तम्