शिरोमणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरोमणिः, पुं स्त्री, (शिरसो मणिः ।) मस्तक- धार्य्यरत्नम् । तत्पर्य्यायः । चूडामणिः २ शिरो- रत्नम् ३ । इति शब्दरत्नावली ॥ पण्डितस्य उपाधिविशेषश्च ॥ (द्वयोरुदाहरणम् । यथा, -- “यस्य सांसारिकी चिन्ता चिन्ता चिन्तामणेः कुतः । तयैव हि शिरःकम्पः क्व शिरोमणिधारणम् ॥” इत्युद्भटः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरोमणि¦ पुंस्त्री॰ शिरसि धार्थ्योमणि शा॰ त॰। शिरोधाय्यरत्ने चूडामणौ शब्दच॰। स्त्रीपक्षे वा ङीप्। शिरो-रत्नादयोऽप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरोमणि¦ mf. (-णिः-णी)
1. A gem worn in a crest, or on the top of the head.
2. A title of respect conferred on learned men. E. शिरस् the head, and मणि a jewel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरोमणि/ शिरो--मणि m. " crest-jewel " , a jewel worn on the -hhead R2itus. VarBr2S. etc.

शिरोमणि/ शिरो--मणि m. the chief of( gen. or comp. ; 717188 -ताf. ) Pan5car. Katha1s. HParis3. etc.

शिरोमणि/ शिरो--मणि m. a title of honour conferred on Pandits MW.

शिरोमणि/ शिरो--मणि m. N. of the chief wk. on any subject and of various eminent scholars Cat.

"https://sa.wiktionary.org/w/index.php?title=शिरोमणि&oldid=504920" इत्यस्माद् प्रतिप्राप्तम्