शिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल, श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।) उञ्छ उद्धृतशस्यशेषाहर- णम् । श, शिलति धान्यं दीनः । शेलिता । इति दुर्गादासः ॥

शिलः, पुं, क्ली, (शिल + कः ।) उञ्छः । इति मेदिनी ॥ (यथा, भागवते । ११ । १७ । ४१ । “अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥”) जीवनोपायविशेषः । यथा, -- “ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥” इति मानवे ४ अध्यायः ॥ “अवाधितस्थानेषु पथि वा क्षेत्रेषु वा अप्रति- हतावकाशेषु यत्र यत्रौषधयो विद्यन्ते तत्र तत्राङ्गुलीभ्यां एकैकं कणं समुच्चयित्वा इति बौधायनदर्शनात् । एकैकधान्यादिगुडकोच्चय- मुञ्छः । मञ्जर्य्यात्मकानेकधान्याच्चयनं शिलः । उञ्छश्च शिलश्च इत्येकवद्भावः । तत् सत्यसमान- फलत्वादृतमित्युच्यते ।” इति तट्टीकायां कुल्लूक- भट्टः ॥ (रघुवंशीयपारियात्रनृपपुत्त्रः । यथा, रघुवंशे । १८ । १७ । “तस्याभवत् सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल¦ उञ्छे कणश आदाने तुदा॰ पर॰ सक॰ सेट्। शि-लति अशेलीत्।

शिल¦ न॰ शिल--क। गृहीतशस्यात् क्षेत्रात्कणशोमञ्जर्य्यादानरूपायां

१ वृत्तौ उञ्छशब्दे

१०

७० पु॰{??}श्यम्। [Page5110-b+ 38]

२ पाषाणे

३ द्वाराधःस्थितकाष्ठखण्डे च (गोवराट) स्त्रीअमरः।

४ स्तम्भशीर्षे

५ मनःशिलायां स्त्री मेदि॰

६ कर्पूरेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल¦ n. (-लं) Gleaning ears of corn. f. (-ला)
1. A stone, a rock.
2. Arsenic.
3. A flat stone on which condiments, &c. are ground with a muller. f. (-ला-ली)
1. The timber of a door-frame.
2. A transverse beam or a beam or stone placed across the top of a post or pillar.
3. Camphor. f. (-ली)
1. A small earth-worm.
2. A dart, a spike. E. शिल् to glean, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलः [śilḥ] लम् [lam], लम् Gleaning ears of corn (more than one at a time); शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः Ms.3.1; Bhāg.1.31.11.

Comp. उच्छः gleaning ears of corn; शिलोञ्छमप्याददीत विप्रो$जीवन्यतस्ततः Ms.1.112; Bhāg.3.12.42.

an irregular occupation.

poor subsistence (अल्पसंग्रह); एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः Ms.7.33. -वृत्तिः subsistence by gleaning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल m. ( L. also n. ; for 2. See. col. 2) gleaning , gathering stalks or ears of corn( accord. to Kull. on Mn. x , 112 शिल= अनेक-धान्यो-न्नयनi.e. " gleaning more than one ear of corn at a time " , opp. to उञ्छ= एकै-क-धान्या-दि-गुडको-च्चयन) Mn. MBh. etc.

शिल m. N. of a son of पार्यात्रRagh.

शिल (for 1. See. col. 1) , in comp. for शिला.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of Danu's sons. वा. ६८. 5.

"https://sa.wiktionary.org/w/index.php?title=शिल&oldid=438710" इत्यस्माद् प्रतिप्राप्तम्