शिलीमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलीमुखः, पुं, (शिलीव मुखं यस्य ।) भ्रमरः । (यथा, रघुः । ४ । ५७ । “कटेषु करिणां पेतुः पुन्नागेभ्यः शिली- मुखाः ॥”) बाणः । इत्यमरः ॥ (यथा, महाभारते । ४ । ४० । ११ । “कस्यायं शायको दीर्घः शिलीपृष्टः शिली- मुखः ॥”) युद्धम् । जडीभूतः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलीमुख पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।18।1।2

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

शिलीमुख पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

3।3।18।1।2

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलीमुख¦ पु॰ शिलीव मुखमस्य।

१ भ्रनरे

२ वाणे अमरः।

३ युद्धे

४ जडीभूते च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलीमुख¦ m. (-खः)
1. A bee.
2. An arrow.
3. A fool, a block-head.
4. War. E. शिली a dart, (a sting,) and मुख the face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलीमुख/ शिली--मुख mfn. N. of a sword ib. (See. prec.)

शिलीमुख/ शिली--मुख mfn. = जडी-भूतL.

शिलीमुख/ शिली--मुख m. ( ifc. f( आ). )an arrow MBh. Hariv. Ka1v. etc.

शिलीमुख/ शिली--मुख m. ( ifc. f( आ). )a bee Ka1v.

शिलीमुख/ शिली--मुख m. a fool W.

शिलीमुख/ शिली--मुख m. a battle L.

शिलीमुख/ शिली--मुख m. war W.

शिलीमुख/ शिली--मुख m. N. of a hare Hit. Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a नाग. वा. ६९. ७२.
(II)--a राक्षस. वा. ६९. १६७.
"https://sa.wiktionary.org/w/index.php?title=शिलीमुख&oldid=504924" इत्यस्माद् प्रतिप्राप्तम्