शिल्पकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पकारः, पुं, (शिल्पं करोतीति । कृ + अण् ।) शिल्पी । शिल्पविद्याव्यवसायी । कारिकर इति भाषा । शिल्पं करोति इत्यर्थे षण्प्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पकार¦ m. (-रः) An artisan, a mechanic. E. शिल्प a handicraft, कार who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पकार/ शिल्प--कार m. an artisan , mechanic L.

"https://sa.wiktionary.org/w/index.php?title=शिल्पकार&oldid=330574" इत्यस्माद् प्रतिप्राप्तम्