शिल्पशास्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पशास्त्रम्, क्ली, (शिल्पस्य शास्त्रम् ।) शिल्प- कर्म्मग्रन्थः । तच्छास्त्राणि बहूनि सन्ति तन्मध्ये वास्तुशास्त्रैकं लिख्यते । यथा, -- “स्त्रीपुत्त्रादिकभोगसौख्यजनकं धर्म्मार्थकाम- प्रदं जन्तूनां लयनं सुखास्पदमिदं शीताम्बु घर्म्मा- पहम् । वापीदेवगृहादिपुण्यमखिलंगेहात् समुत्पद्यते गेहं पूव्वमुशन्ति तेन विबुधाः श्रीविश्वकर्म्मा- दयः ॥ मिद्ध्यै गृहारम्भमुशन्ति वृद्धा यथोदिते मामि वलक्षपक्षे । शशाङ्कवीर्य्ये सुदिने निमित्ते शुभं रवौ सीम्यगते प्रवेशम् ॥ त्रिभागदैर्घ्येऽधिकतो विधेया गृहाः क्रमेर्णव यथोदिताश्च ॥ प्रोक्तं चतुःषष्टिकरं पृथुत्वे क्रमेण षड्भिश्च करैर्विहीनम् । षड्भागतो दैर्घ्य मतोऽधिकं स्या- द्वलाधिपस्यैव च पञ्चवृद्धैः ॥ षष्ट्या हस्तैर्मन्त्रिगेहं पृथत्वे हीनं हीनं पञ्चकं वेदवेदैः । कुर्य्याद्धस्तैरष्टमांशोऽधिकोऽसौ व्यामादग्रे वर्द्धितो दैर्घ्य एव ॥ सामन्तादिकभूपतेश्च भवनं विध्यब्धिहस्तैः समं हस्तैर्वेदविहीनकैः क्रमतया भागाधिकं दैर्घ्यतः । दैवज्ञञ्च सभासदस्य गुरुतः पौरोधमं भैषजं विंशत्यष्टकरं द्विहस्तरहितं दैर्घ्ये द्विधा तद्- भवेत् ॥ वेश्याकञ्चुकिशिल्पिनामपि गृहे वेदाधिका विशति- र्मानं हस्तचतुष्टयैर्विरहितं दैर्घ्येऽधिका व्यासतः । हर्म्म्यं द्यूतकरान्तिकस्य रचितो हस्तैः समं विस्तरे हीनं त्वर्द्धकरेण पञ्चकमिदं तुर्य्यांशदैर्घ्याधि- कम् ॥ द्वात्रिंशता मानमिदं द्विजादे- र्हीनं चतुर्भिः क्रमतो विधेयम् । दिगष्टरागाब्धिविभागतश्च क्रमेण तद्वर्णचतुष्टयेऽपि ॥ कर्णाधिकं विस्तरतोऽधिकञ्च शीघ्रं विनाशं समुपैति गेहम् । द्वारं नतं मूर्द्ध्नि यदाग्रतश्च तत् सन्ततेर्हानिकरं प्रदिष्टम् ॥ व्यासे सप्ततिहस्तवियुक्ते शालामानमिदं मनुभुक्ते । पञ्चत्रिंशत् पुनरपि तस्मिन् मानमुशन्ति लघोरिव वृद्धाः ॥ एकं द्वारं प्राङ्मुखं शोभनं स्यात् चातुर्वक्त्रं धातृभूपेशजैने । युग्मं प्राच्यां पश्चिमे स्यात्त्रिकेषु मूलं द्वारं दक्षिणे वर्ज्जनीयम् ॥” इति वास्तुशास्त्रे राजवल्लभमण्डने वाजगृहा- दिल क्षणं नाम नवमोऽध्यायः ॥ * ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पशास्त्र¦ न॰ शिल्पज्ञापनं शास्त्रम्। वास्तुविद्यादिज्ञा-पके शास्त्रे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पशास्त्र/ शिल्प--शास्त्र n. = -विद्याVarBr2S. (also N. of a partic. class of works on any mechanical or fine art , as architecture etc. ; See. IW. 184 ).

"https://sa.wiktionary.org/w/index.php?title=शिल्पशास्त्र&oldid=330683" इत्यस्माद् प्रतिप्राप्तम्