शिल्पी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पी, [न्] त्रि, (शिल्पं क्रियाकौशलमस्यास्तीति इनि ।) शिल्पकर्त्ता । (यथा, मनौ । ७ । ७५ । “ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”) तत्पपर्य्यायः । कारुः २ । इत्यमरः ॥ अस्य विव- रणं शिल्पकारशब्दे द्रष्टव्यम् । शिल्पसम्बन्धी च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पी f. a female artisan or mechanic Cat.

"https://sa.wiktionary.org/w/index.php?title=शिल्पी&oldid=330771" इत्यस्माद् प्रतिप्राप्तम्