शिवपुराण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवपुराण/ शिव--पुराण n. N. of one of the 18 पुरणs (devoted to the praise of शिव, and consisting of 12 संहिताs , viz. विघ्नेश, रुद्र, विनायक, भौम, मातृका, रुद्रैकदश, कैलास, शत-रुद्र, कोटि-रुद्र, सहस्र-कोटि-रुद्र, वायवीय, and धर्म-संहिता)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one among the eighteen पुराणस्: com- prises २४००० s4lokas. sec. शिव. भा. XII. 7. २३; १३. 4.

"https://sa.wiktionary.org/w/index.php?title=शिवपुराण&oldid=504931" इत्यस्माद् प्रतिप्राप्तम्