शिवालय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवालयम्, क्ली, (शिवा आलीयतेऽत्रेति । आ + ली + अच् ।) श्मशानम् । इति हारावली ॥ (यथा, कथासरित्सागरे । ३ । ३३ । “बख्यर्थं युद्ध्यमानौ च पुण्येशून्ये शिवालये ॥”)

शिवालयः, पुं, (शिवायाः शिवस्य वा आलयः ।) रक्ततुलसी । इति शब्दचन्द्रिका ॥ शिवस्य गृहम् । यथा, रामार्च्चनचन्द्रिकायाम । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवालय¦ न॰ शिव आलीयतेऽत्र ली--अच्।

१ श्मशाने हारा॰।

६ त॰।

२ रक्ततुलस्यां शब्दर॰।

३ महादेवगृहे च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवालय¦ m. (-यः) Red Tulas4i or basil. n. (-यं)
1. A cemetery or place where dead bodies are burnt or buried.
2. Any temple dedicated to S4IVA. E. शिव S4IVA, and आलय abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवालय/ शिवा m. " -S3 शिव's abode " , कैलास, Ra1jat.

शिवालय/ शिवा m. ( accord. to some also n. )any temple or shrine dedicated to -S3 शिव(generally containing a लिङ्ग) Katha1s.

शिवालय/ शिवा m. a cemetery , place where dead bodies are burnt L.

शिवालय/ शिवा m. N. of a place Cat.

शिवालय/ शिवा m. red तुलसीor basil L.

"https://sa.wiktionary.org/w/index.php?title=शिवालय&oldid=332787" इत्यस्माद् प्रतिप्राप्तम्