शिशिर:

विकिशब्दकोशः तः

शिशिर: (ऋतु:)-
शृणाते: हिंसाकर्मण:।- यास्क: १.३
शम्नाते: हिंसाकर्मण: वा। - यास्क: १.३
एष: आदानकालस्य आरम्भ:।प्राणिनां बलमादानकाले क्रमश: ह्रसते।-

"https://sa.wiktionary.org/w/index.php?title=शिशिर:&oldid=29608" इत्यस्माद् प्रतिप्राप्तम्