शिशुपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुपालः, पुं, चेदिदेशीयराजः । स तु कृष्णेन हतः । शिशुपालवधकाव्यं माघेन कृतमा तत्पर्य्यायः । दमधोषसुतः २ चैद्यः ३ चदि राड् ४ । इति जटाधरः ॥ शिशुपालकः ५ । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ । १० । ३८ । “ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुपाल¦ पु॰ चेदिदेशीयराजभेदे दमघोषात्मजे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुपाल¦ m. (-लः) The sovereign of a country in the central part of India or Che4di, opposed to KRISHN4A and slain by him: his death forms the subject of one of the Hindu epic poems, thence named S4is4upa4la-Badha, by MA4GHA. E. शिशु a child, पाल who cherishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशुपाल/ शिशु--पाल m. " child-protector " , N. of the king of the चेदिs inhabiting a country in central India , probably the same as Bundelkhand(See. चेदि; he was son of दम-घोष, and is also called सुनीथ; his impiety in opposing the worship of कृष्णis described in the सभा-पर्वन्of the महा-भारत; when युधि-ष्ठिरwas about to perform a राजसूयsacrifice , numerous princes attended , and भीष्मproposed that especial honour should be paid to कृष्ण, who was also present , but शिशु-पालobjected , and after denouncing कृष्णas a contemptible person challenged him to fight , whereupon कृष्णstruck off his head with his discus ; the विष्णु-पुराणidentifies this impious monarch with the demons हिरण्य-कशिपुand रावण; his death forms the subject of माघ's celebrated poem called शिशुपाल-वध)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of श्रुतश्रवस् and दमघोष; in pre- vious births, हिरण्यकशिपु killed by Narasimha and रावण (दशग्रीव) killed by राम; a hater of Hari but was shown grace by कृष्ण; फलकम्:F1: भा. IX. २४. ४०; VII. 1. १७; X. ६०. १८; २९. १३; Br. ७१. १५८-59; वा. ९६. १५७-58.फलकम्:/F attacked the northern gate of मथुरा and Gomanta when they were besieged by जरासन्ध; फलकम्:F2: भा. X. ५०. ११ [7]; ५२. ११ [१५].फलकम्:/F engaged by भीष्मक for his daughter रुक्मिणी under the influence of Rukmin, his eldest son; defeated by कृष्ण who carried off रुक्मिणी; consoled by his friends that Time was not in his favour he returned to his city. फलकम्:F3: Ib. X. ५३ (whole); ५४. 9-१७; Vi. V. २६. 3 and 7.फलकम्:/F Protested against the place of honour being given to कृष्ण when ब्रह्मऋषिस् and राजऋषिस् were available. He vilified him as a cowherd given to drinking and not an observer of वर्णधर्म. While the पाण्डवस् drew their swords, कृष्ण cut off his head. फलकम्:F4: Ib. X. ७४ (whole).फलकम्:/F His [page३-433+ ३५] friend was शाल्व who summoned a conference at कुण्डिन to which शिशुपाल went. फलकम्:F5: Ib. X. ५७. १९; ७६. 2 [१०]; ७८. [5]; Vi. IV. १४. ४५. ५२.फलकम्:/F As he died remembering the Lord, he attained मोक्ष; फलकम्:F6: भा. VII. १०. ३८; XI. 5. ४८; Br. IV. २९. १२२.फलकम्:/F (see Caidya). Maitreya asked पराशर how it was that though he was killed by the Lords Nara- simha and राम, हिरण्यकशिपु did not attain salvation but was reborn as शिसुपाल, and how he attained it when killed by कृष्ण; पराशर replied that neither हिरण्यकशिपु nor रावण knew that Narasimha or राम were the अवतार्स् of विष्णु; शिशुपाल knew in his heart of hearts that कृष्ण was God विष्णु and welcomed death at his hands. Hence his salvation. फलकम्:F7: Vi. IV. १५. 1-१५.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=शिशुपाल&oldid=504937" इत्यस्माद् प्रतिप्राप्तम्