सामग्री पर जाएँ

शिश्नदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्नदेव/ शिश्न--देव ( शिश्न-) m. " having the -gengenerative organ for a god " , a phallus-worshipper , (or) a tailed or priapic demon( accord. to Sa1y. " one who sports with the generative organ " ; accord. to Nir. iv , 19 , " mfn. unchaste , lustful ") RV.

"https://sa.wiktionary.org/w/index.php?title=शिश्नदेव&oldid=333484" इत्यस्माद् प्रतिप्राप्तम्