शिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टः, त्रि, (शास + क्तः । “शास इदङ्हलोः ।” ६ । ४ । ३४ । इति उपधाया इकारः । “शासिवसिघसीनाञ्च ।” ८ । ३ । ६० इति सस्य षः ।) शान्तः । सुबुद्धिः । धीरः । तस्य लक्षणं यथा, -- “न पानिपादचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥” इति महाभारते अश्वमेधपर्व्व ॥ अपिच । “धर्म्मो नाभिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्ठा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणा- न्विताः ॥” इति कौर्म उपविभागे २४ अध्यायः ॥ * ॥ अन्यच्च । “विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रचक्षते । मन्वन्तरेषु ये शिष्टा इहतिष्ठन्ति धार्म्मिकाः ॥ मनुः सप्तर्षयश्चव लोकसन्तानकारणात् । तिष्ठन्तीह च धर्माथं तान् शिष्टान् परिचक्षते । तैः शिष्टैः पालितधर्म्मः स्थाप्यते वै युगे युगे ॥” इति मात्स्ये १२० अध्यायः ॥ (अवशिष्टः । यथा, गीतायाम् । ४ । ३० । “यज्ञशिष्टामृतभुजो यान्ति ब्रह्मसनातनम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्ट¦ त्रि॰ शास--क्त शिष--क्त वा।

१ शान्ते

२ वेदबाक्ये विश्वा-सयुते

३ सुबोधे

४ धीरे च
“न पाणिपादचपलो न नेत्रच-पलो मुनिः। न च वागङ्गचपल इति शिष्टलस्य क्षणम्” [Page5121-b+ 38] भा॰आश्व॰
“धर्मो नातिगतोयैस्तु वेदः स परिवृंहितः। ते शिष्टा ब्रह्मणा प्रोक्ता नित्यमात्मगुणान्विताः” कूर्म॰उप॰

२४ अ॰।
“विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकी-र्त्त्यते। मन्वन्तरेषु ये शिष्टाः इह तिष्ठन्ति धार्मिकाः। मनुः सप्तर्षयश्चैव लोकसन्तानकारणात्। तिष्ठन्तीह चधर्मार्थं तान् शिष्टान् परिचक्षते। तैः शिष्टैः स्थापितोधर्मः स्थाप्यते वै युगे युगे” मत्स्यपु॰

१२

० अ॰।

५ कृत-शासने

६ अवशिष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Obedient, docile.
2. Ordered, commanded, disciplined, trained.
3. Chief, principal, eminent, select.
4. Left, remaining.
5. Wise. m. (-ष्टः)
1. A courtier, a counsellor.
2. A chief. E. शास् to order, aff. क्त, form irr.; or शिष् to leave, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्ट [śiṣṭa], p. p. [शास्-क्त शिष्-क्त वा]

Left, remaining, residual, rest; यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः Bg.3.13.

Ordered, commanded.

Trained, educated, disciplined.

Tamed, docile, tractable.

Wise, learned; ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः Ms.12.19; समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च Śi.1; Pt.1.234.

Virtuous, respectable.

Civil, polite.

Chief, principal, superior, excellent, distinguished, eminent; शिष्टा क्रिया कस्यचिदात्मसंस्था M.1.16 (v. l. for श्लिष्टा); द्वेष्यो$पि संमतः शिष्टस्तस्यार्तस्य यथौषधम् R.1.28.

ष्टः An eminent or distinguished person.

A wise man.

A counsellor.

ष्टम् Remains, remnant.

Precept, rule.

Instruction.

Comp. आचारः the practice of wise men.

good manners, good breeding. -प्रयोगः the practice of the learned. -विगर्हणम् (णा) censure by the learned; यदि शास्त्रकृते देवताव्यापारे उपक्रम्यापरिसमाप्यमाने शिष्टविगर्हणम्, एवमिहापि भवितुमर्हति ŚB. on MS.6.2.16; शिष्टविगर्हणा च दोषः ibid. 6.2.15; -सभा an assembly of chief or learned men, a council of state; ˚आचारः tradition of eminent persons; also शिष्टागमः. -संमत a. approved by the learned; ब्राह्मादिषु विवाहेषु चुतुर्ष्वेवानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ॥ Ms.3.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्ट etc. See. 1. शिष्टp. 1076 , col. 3 , and p. 1077 , col. 1.

शिष्ट mfn. left , remaining , escaped , residual (often ifc. e.g. नल-श्, " having only the stem left " ; हत-श्, " escaped from slaughter or destruction ") AV. etc.

शिष्ट n. anything that remains or is left , remains , remnant S3Br. etc. etc.

शिष्ट mfn. taught , directed , ordered , commanded (applied to persons and things) AV. etc.

शिष्ट mfn. disciplined , cultured , educated , learned , wise( m. a learned or well-educated or wise man) S3Br.

शिष्ट mfn. eminent , superior Ma1lav. i , 15 ( v.l. for श्लिष्ट)

शिष्ट m. (See. above ) a chief. W.

शिष्ट m. a courtier , counsellor ib.

शिष्ट n. precept , rule RPra1t.

शिष्ट n. instruction(See. शिष्टा-र्थम्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Dhruva and धन्या; married सुच्छाया daughter of Agni. M. 4. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIṢṬA : Dhruva's son by Dhanyā. Śiṣṭa married Su- cchāyā, daughter of Agni. Four sons, Kṛpa, Ripuñjaya, Vṛtta and Vṛka were born to them. (Matsya Purāṇa, 4, 38).


_______________________________
*10th word in left half of page 719 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिष्ट&oldid=504941" इत्यस्माद् प्रतिप्राप्तम्