शी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शी, ङ ल ञि स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०- आत्म०-अक०-सेट् । ङ ल, शेते । ञि, शयि- तोऽस्ति । मण्डपे शयामीति गणकृतानित्यत्वात् परस्मैपदे शपोऽलुग्भावे चेति रमानाथः । वस्तुतस्तु शेते शयः पश्चात् शय इवाचरतीति क्वौ साध्यम् । इति दुर्गादामः ॥

शीः, स्त्री, (शी + क्विप् ।) शान्तिः । शयनम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शी¦ शयने अदा॰ आत्म॰ अक॰ सेट्। शेते शेरते अशयिष्ट। ञीत् वर्त्तमाने क्त शयितः। शयित्वा।

शी¦ स्त्री शी--भावे क्विप्।

१ शयने

२ शान्तौ च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शी(ङ)शीङ्¦ r. 2nd cl. (शेते) To sleep. With अति prefixed,
1. To sleep longer than.
2. To to be profuse or copious, to be much or more, to exceed. With अधि,
1. To lie down on.
2. To abide, to be. With सम्, To doubt. With उप, To lie near.

शी¦ m. (-शीः)
1. Sleep, repose.
2. Devotion, tranquillity, indifference to every thing but the object of worship. E. शी to sleep, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शी [śī], 2 Ā. (शेते, शयित; pass. शय्यते; desid. (शिशयिषते)

To lie, lie down, recline, rest; इतश्च शरणार्थिनः शिखरिणां गणाः शेरते Bh.2.76.

To sleep (fig. also); किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः । अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी Bv.4.3; Bh.3.79; Ku.5.12.

To rest, repose. -Caus. (शाययति-ते)

To cause to sleep or lie down; पार्श्वे शायय रावणम् Bk.8.83.

To allow to rest or repose.

शी [śī], 1 Sleep, repose.

Tranquillity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शी cl.2 A1. ( Dha1tup. xxiv , 22 ) शेते(with गुणthroughout the pr. stem : thus , शये[in RV. also 3. sg. ] , शेषेetc. , 3. pl. शेरते[in AV. also शेरेand Class. शयिरे] ; Pot. शयीतRV. etc. ; Impv. -शेताम्and शयाम्AV. ; impf. अशेतS3Br. etc. , 3. pl. अशेरत[in RV. also अशेरन्] , p. शयानRV. etc. ; Ved. and ep. also cl.1. शयते, ति; impf. अशयत्and अशायतRV. ; pf. शिश्ये, शिश्यिरेBr. ; p. Ved. शशयान, Class. शिश्यान; aor. अशयिष्टSubj. शेषन्RV. ; fut. शयिताUp. , 2. sg. तासेS3Br. ; शयिष्यते, तिBr. ; शेष्यते, तिMBh. ; inf. शयध्यैRV. ; शयितुम्MBh. ; ind.p. शयित्वाUp. etc. ; -शय्यKa1v. ) , to lie , lie down , recline , rest , repose RV. etc. ; to remain unused (as सोम) TS. ; to lie down to sleep , fall asleep , sleep Gr2S3rS. MBh. etc. ; (with पत्ये)to lie down to a husband (for sexual intercourse) Pat. ; ( मदनेन-शी= " to be impotent ") VarBr2S. : Pass. शय्यतेGr. ( aor. अशायिib. , pr.p. once in MBh. शीयत्): Caus. शाययति, ते( aor. अशीशयत्) , to cause to lie down , lay down , put , throw , fix on or in( loc. ) MBh. Ka1v. etc. ; to cause to lie down , allow to rest or sleep Bhat2t2. Ra1jat. BhP. : Desid. शिशयिषते, to wish to rest or sleep Das3. : Intens. शाशय्यते, शेशयीति, शेशेतिGr. ([ cf. Gk. ? , " to lie " ; ? , " a bed. "])

शी mfn. ( ifc. )lying , resting(See. जिह्म-, मध्यम-शी, etc. )

शी f. sleep , repose L.

शी f. devotion , tranquillity L.

शी (connected with 2. शद्; See. Pa1n2. 7-3 , 78 ) cl.4 A1. शीयते, to fall out or away , disappear , vanish TBr. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=शी&oldid=333834" इत्यस्माद् प्रतिप्राप्तम्