शीकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीकरम्, क्ली, (शीक्यतेऽनेनेति । शीक + बाहु- लकात् अरः ।) शरलद्रवः । इति मेदिनी ॥

शीकरः, पं, (शीक्यतेऽनेनेति । शीक + बाहुलकात् अरः । इत्युज्ज्वलदत्तः । ३ । १३१ ।) वातादिप्रेरित- जलकणा । इत्यमरः ॥ (यथा, कुमारे । १ । १५ । “भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः ॥”) वायुः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीकर पुं।

वातप्रक्षिप्तजलकणः

समानार्थक:शीकर

1।3।11।2।3

वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ। धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीकर¦ न॰ शीक--अरन्।

१ सरलद्रवे

२ वायौ पु॰ मेदि॰।

३ जलकणे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीकर¦ m. (-रः)
1. Thin rain, or rain driven by wind.
2. A drop of water. n. (-रं) A sort of pine or its resin. E. शीक् to sprinkle, aff. अरन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीकरः [śīkarḥ], [शीक्-अरन्]

Spray, thin rain, drizzle, mist; (सीकर is seen used for शीकर); भागीरथीनिर्झर- सीकराणां Ku.1.15;2.42; R.5.42; आचचाम स तुषारशीकरो भिन्नपल्लवपुरो वनानिलः 9.68; Ki.5.15.

A drop of water or rain; गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते शीकरक्लिन्ननेमिः Ś.7.7; R.16.62.

रम् The Sarala tree.

The resin of this tree.

Wind. -Comp. -कणः a drop of rain or water. -वर्षिन् a. drizzling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीकर m. (mostly pl. ; also written सीकर)fine or drizzling rain , drizzle , spray , mist MBh. Ka1v. etc.

शीकर m. a fine drop of rain or water W.

शीकर m. coldness L.

शीकर n. the resin of the सरलpine or the tree itself. L.

शीकर mf( आ)n. cold L.

"https://sa.wiktionary.org/w/index.php?title=शीकर&oldid=333848" इत्यस्माद् प्रतिप्राप्तम्