शीतकाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकालः, पुं, (शीतस्य कालः ।) हिम ऋतुः । स तु अग्रहायणपौषमासद्वयकालात्मकः । तत्- पर्य्यायः । शीतकः २ । इति मेदिनी ॥ हेमन्तः ३ । इत्यमरः ॥ सहाः ४ । इति जटाधरः ॥ हैमनः ५ । इति शब्दरत्नावली ॥ यथा, -- “कूपोदकं वटच्छाया श्यामा स्त्री इष्टकागृहम् । शीतकाले भवेदुष्णं उष्णकालेच शीतलम् ॥” इति चाणक्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकाल¦ पु॰

६ त॰। हिमर्त्तौ मार्गग्रौषमासद्वयात्मके काले

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकाल¦ n. (-लं) Cold weather, winter. E. शीत, and काल time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकाल/ शीत--काल m. the cold season Sus3r. R2itus. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=शीतकाल&oldid=334258" इत्यस्माद् प्रतिप्राप्तम्