शीतकिरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकिरणः, पुं, (शीतं शीतलं किरणं यस्य ।) चन्द्रः । यथा, -- “कान्ते कोऽयमुदेति शीतकिरणो जातः कुतो वारिधौ कस्ते सुन्दरि सोदरः करमहो दत्ते त्वदीये स्तने । धन्या त्वं युवती सती कुलवती भ्रातापि धन्य- स्तव इत्थं श्रीपरिहासकेलिकलया मुग्धो हरिः पातु वः ॥” इत्युद्भटः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतकिरण/ शीत--किरण m. " cold-rayed " , the moon Var.

"https://sa.wiktionary.org/w/index.php?title=शीतकिरण&oldid=504947" इत्यस्माद् प्रतिप्राप्तम्