शीतगु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतगुः, पुं, (शीता गौः किरणो यस्य ।) चन्द्रः । इति वोपदेवः ॥ (यथा, साहित्यदर्पणे । १० । “भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतगु¦ पु॰ शीता गावः किरणाः यस्य।

१ चन्द्रे

२ कर्पूरे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतगु¦ m. (-गुः)
1. The moon.
2. Camphor. E. शीत cold, and गु neut. form of गो a ray of light, here forming a masc. compound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतगु/ शीत--गु m. = -किरणVar. Katha1s.

शीतगु/ शीत--गु m. camphor A.

"https://sa.wiktionary.org/w/index.php?title=शीतगु&oldid=334320" इत्यस्माद् प्रतिप्राप्तम्