शीतरश्मि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतरश्मिः, पुं, (शीतो रश्मिर्यस्य ।) चन्द्रः । यथा, “हेलिः सूर्य्यश्चन्द्रमाः शीतरश्मिः ।” इति ज्योतिस्तत्त्वम् ॥ कर्पूरश्च ॥ चन्द्रसंज्ञक इति दर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतरश्मि¦ पु॰ शीतारश्मयोऽस्य।

१ चन्द्रे

२ कर्पूरे च ज्यो॰ त

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतरश्मि/ शीत--रश्मि mfn. cool-rayed(718356 -त्वn. ) S3ak.

शीतरश्मि/ शीत--रश्मि m. the moon MBh. Hariv. Ka1v.

शीतरश्मि/ शीत--रश्मि m. Var camphor MW.

"https://sa.wiktionary.org/w/index.php?title=शीतरश्मि&oldid=504950" इत्यस्माद् प्रतिप्राप्तम्