शीतल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतलम्, क्ली, (शीतं लातीति । ला + कः ।) पुष्प- कासीसम् । शैलजम् । मलयोद्भवम् । तत्तु चन्दनम् । इति मेदिनी ॥ पद्मकम् । मौक्तिकम् । इति राजनिर्घण्टः ॥ शैत्यम् । इति शब्दरत्ना- वली ॥ वीरणमूलम् । इति शब्दचन्द्रिका ॥

शीतलः, पुं, अशनपर्णी । इत्यमरः ॥ अर्हद्विशेषः । स तु चतुविंशतितीर्थङ्करमध्ये दशमतीर्थङ्करः । इति हेमचन्द्रः ॥ व्रतविशेषः । स तु मेष- संक्रान्त्यां कर्त्तव्यः । चन्द्रः । इति शब्दचन्द्रिका ॥ चम्पकः । कर्पूरभेदः । रालः । इति राज- निर्घण्टः ॥

शीतलः, त्रि, (शीतोऽस्यास्तीति । शीत + “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) शीत- गुणविशिष्टः । तत्पर्य्यायः । सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५ शीतः ६ हिमः ७ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतल वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।2।2

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

शीतल पुं।

शणपर्णी

समानार्थक:वातक,शीतल,अपराजिता,शणपर्णी

2।4।149।2।2

पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम्. स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतल¦ पु॰ शीतं लाति ला--क शीतमस्त्यस्य लच् वा।

१ शी॰तस्पर्शे

२ तद्वति त्रि॰।

३ मकयोद्भवे चन्दने न॰

४ शैलेये-

५ पुष्पकासीसे च मेदि॰।

६ पद्मके

७ मौक्तिके राजनि॰।

८ वीरणमूले न॰ शब्दच॰।

९ असनपर्स्याम् अमरः।

१० बहुवारवृक्षे

११ चत्पके

१२ राले

१३ चन्द्रे

१४ कर्पूरेपु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतल¦ mfn. (-लः-ला-लं) Cold, chilly, frigid. n. (-लं)
1. Green vitriol.
2. Storax.
3. Sandal.
4. White Sandal.
5. A lotus.
6. A pearl.
7. Cold, coldness.
8. The root of the Andropogon muricatum. m. (-लः)
1. A plant, (Marsilea quadrifolia.)
2. A Jina or Jaina teacher, the 10th of the twenty-four Tirt'haka4rs.
3. A religious ceremony observed upon the sun's entering Aries.
4. The moon.
5. A small tree, (Cordia myxa.)
6. The Champaca, (Michelia champaca.)
7. A sort of camphor.
8. Turpentine. f. (-ला-ली)
1. A plant, perhaps intending the Phrynium dichotymum, from the split stems of which a smooth, cool mat is made, thence termed Sitala-pa4ti.
2. Small-pox.
3. The goddess presiding over or inflicting small-pox. E. शीत cool, लच् poss. aff., or ला to give or get, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतल [śītala], a. [शीतं लाति ला-क, शीतमस्त्यस्य लच्-वा]

(a) Cool, cold, chill, frigid; अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः Subhāṣ. (b) Cool, bearable; महदपि परदुःखं शीतलं सम्यगाहुः V.4.13.

Not exciting, calm, gentle.

लः The moon.

A kind of camphor.

Turpentine.

The Champaka tree.

A kind of religious observance (observed upon the sun's entering the sign Aries).

लम् Cold, coolness.

The cold season.

Benzoin.

White sandal, or sandal in general.

A pearl.

Green sulphate of iron.

A lotus.

The root called वीरण q. v. -Comp. -छदः the Champaka tree.-जलम् a lotus. -प्रदः, -दम् sandal. -वातः a cool breeze.-षष्ठी the sixth day of the bright half of Māgha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतल mf( आ)n. cold , cool , cooling MBh. Ka1v. etc.

शीतल mf( आ)n. shivering , frosty Cat.

शीतल mf( आ)n. cold i.e. free from passion , calm , gentle , Asht2a1v. Prasannar.

शीतल mf( आ)n. not exciting emotion , not causing painful feelings Vikr. iv , 37

शीतल m. (only L. )the wind

शीतल m. the moon

शीतल m. Cordia Myxa

शीतल m. Michelia Champaka

शीतल m. = असन-पर्णी

शीतल m. a kind of camphor

शीतल m. the resin of Shorea Robusta

शीतल m. green sulphate of iron (also m. )

शीतल m. bitumen (also m. )

शीतल m. a religious ceremony observed on the sun's entering Aries

शीतल m. (with जैनs) N. of the 10th अर्हत्of the present अवसर्पिणी

शीतल m. small-pox W.

शीतल n. cold , coldness , cold weather Subh.

शीतल n. sandal L.

शीतल n. a lotus L.

शीतल n. Costus Speciosus or Arabicus L.

शीतल n. the root of Andropogon Muricatus L.

शीतल n. a pearl L.

"https://sa.wiktionary.org/w/index.php?title=शीतल&oldid=334600" इत्यस्माद् प्रतिप्राप्तम्