शीतला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला, स्त्री, (शीतल + स्त्रियां टाप् ।) शीतली- वृक्षः । यथा, -- “शीतला शीतली शीतकुम्भी पाण्डरपुष्पिका ।” इति शब्दचन्द्रिका ॥ देवीविशेषः । सा च वसन्तविस्फोटकादेरधि- ष्ठात्री देवता । यथा, -- स्कन्द उवाच । “भगवन् देवदेवेश शीतलायाः स्तवं शुभम् । वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥ ईश्वर उवाच । नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् । मार्ज्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥ इति स्कन्दपुराणम् ॥ अस्या विवरणं मसूरिकाशब्दे द्रष्टव्यम् ॥ कुटु- म्बिनी । आरामशीतला । वालुका । इति राजनिर्घ ण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला¦ स्त्री

१ देवीभेदे
“नमामि शीतसां देवीं रासभस्यांदिगम्बरीम्। मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम्” स्कन्दपु॰। सा च विस्फोटकभेदनाशिनी।

२ जलजवृक्ष-भेदे रत्नमा॰ तत्र ङीप्।

३ कुटुम्बिनीवृक्षे

४ आरा-मशीतलायां

५ बालुकायां स्त्री राजनि॰ टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला [śītalā], 1 Small-pox.

The goddess presiding over small-pox.

Sand.

Pistia Stratiotes (आरामशीतला, कुटुम्बिनी). -Comp. -पूजा worship of the goddess Śītalā (on the 8th day of the second half of फाल्गुन). -सप्तमी a festival on the 7th day of the light half of माघ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला f. See. below

शीतला f. (only L. )sand

शीतला f. Pistia Stratiotes

शीतला f. = कुटुम्बिनीand आराम-शीतला

शीतला f. a red cow

शीतला f. small-pox

शीतला f. the goddess inflicting small-pox(See. comp. and RTL. 227 , 228 ).

"https://sa.wiktionary.org/w/index.php?title=शीतला&oldid=334695" इत्यस्माद् प्रतिप्राप्तम्