शीता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीता, स्त्री, रामपत्नी । इति शब्दरत्नावली ॥ लाङ्गलपद्धतिः । इत्यमरटीकायां भरतः ॥ यथा, -- “शीता नभःसरिदिति लाङ्गलपद्धतौ च शीता दशाननरिपोः सहधर्म्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः ॥” इति तालव्यादौ धरणिः ॥ अतिबला । कुटुम्बिनी । दूर्व्वा । शिल्पिका- तृणम् । इति राजनिर्घ ण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीता¦ स्त्री श्यै--क्त सम्प्र॰।

१ लाङ्गलपद्धतौ भरतः

२ राम-पत्न्यां शब्दच॰

३ अतिबलायां

४ कुटुम्बिन्यां

५ दूर्वाया

६ शिल्पिकातृणे राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीता [śītā], See सीता.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीता f. spirituous liquor L.

"https://sa.wiktionary.org/w/index.php?title=शीता&oldid=334843" इत्यस्माद् प्रतिप्राप्तम्