सामग्री पर जाएँ

शीत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत्¦ Ind. A sound made to express any sudden thrill, (especially applied to the sound made during sexual enjoyment.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत् [śīt], ind. A sound made to express a sudden thrill of pleasure or pain (particularly applied to the sound of pleasure during sexual enjoyment). -Comp. -कारः, कृत् m. the above sound.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीत् onomat. (also written सीत्)a sound made by drawing in the breath (to express any sudden thrill of pleasure or pain and esp. pleasurable sensations during sexual enjoyment).

"https://sa.wiktionary.org/w/index.php?title=शीत्&oldid=335087" इत्यस्माद् प्रतिप्राप्तम्