शीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीनम्, त्रि, (श्यैङ गतौ + क्तः । “द्रवमूर्त्तिस्पर्शयोः श्यः ।” ६ । १ । २४ । इति सम्प्रसारणम् । “श्योऽस्पर्शे ।” ८ । २ । ४७ । इति नः ।) घनीभूतघृतादि । इति मुग्धबोधव्याकरणम् ॥

शीनः, पुं, (श्यै + क्तः ।) मूर्खः । अजगरः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीन¦ त्रि॰ श्यै--क्त सम्प्र॰ तस्य नः।

१ धनीभूते घृतादौ

२ मूर्खे

३ अजगरे च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीन¦ mfn. (-नः-ना-नं) Thick, congealed, (as oil or butter.) m. (-नः)
1. A fool, a blockhead.
2. A large snake. E. श्यै to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीन [śīna], a. [श्यै-क्त] Thick, congealed.

नः A dolt, blockhead.

A large snake (अजगर). -नम् Ice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीन mfn. (fr. श्यै; See. शीतand श्यान)congealed , frozen , coagulated , thick Car. (See. Pa1n2. 6-1 , 24 )

शीन m. a large snake L.

शीन m. a fool , blockhead(= मूर्ख, which is perhaps a w.r. for मूर्त) L.

शीन n. ice VS.

शीन See. p. 1078 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=शीन&oldid=335142" इत्यस्माद् प्रतिप्राप्तम्