शीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्णम्, क्ली, (शॄ + क्तः ।) स्थौणेयकम् । इति भावप्रकाशः ॥

शीर्णम्, त्रि, (शॄ + क्तः ।) कृशः । विशीर्णः । इति मेदिनी ॥ (यथा, आर्य्यासप्तशत्याम् । ५९७ । “शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ण¦ त्रि॰ शॄ--क्त।

१ कृशे

२ शुष्कताप्राप्ते च मेदि॰।

३ स्थौणेयके भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Thin, small, slender.
2. Wasted, withered, decayed. E. शॄ to injure, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ण [śīrṇa], [शृ-क्त] p. p.

Withered, decayed, rotten; शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् Mb.3.38.23.

Dry, sere.

Shattered, torn; shivered; क्रमशीर्णाकुलमूलसंततिः Ki.2.5.

Thin, emaciated; (see शॄ).

Small, slender.

Fallen, dropped; स्वयंशीर्ण Ms.6.21. -र्णम् A kind of perfume.

Comp. अङ्घ्रिः, पादः epithets of Yama.

of the planet Saturn. -पर्णम् a withered leaf; (so शीर्णपत्रम्). (-र्णः) the Nimba tree.-वृन्तः a water-melon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ण mfn. (fr. शॄ)broken or rent asunder , shivered , crushed , shattered , injured S3Br. etc.

शीर्ण mfn. fallen away or out MBh. R. Ra1jat.

शीर्ण mfn. broken away , burst or overflowed (as river-water that has burst its banks) Nir.

शीर्ण mfn. withered , faded , shrivelled , shrunk , decayed , rotten Mn. MBh. etc.

शीर्ण mfn. thin , small , slender W.

शीर्ण n. a sort of perfume(= स्थौणेयक) Bhpr.

शीर्ण See. s.v.

"https://sa.wiktionary.org/w/index.php?title=शीर्ण&oldid=335260" इत्यस्माद् प्रतिप्राप्तम्