शीर्षक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षकम्, क्ली, (शीर्षे कं सुखमस्मात् ।) शिरो- रक्षणसन्नाहः । टोप् इति भाषा । तत्- पर्य्यायः । शीर्षण्यम् २ शिरस्त्रम् ३ । इत्यमरः ॥ शिरोऽस्थि । इति राजनिर्घण्टः ॥ जयपराजय- पत्रम् । यथा, याज्ञवल्क्यः । “तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥” विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये ॥ म- हाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षकस्थे शीर्षकं प्रधानं शिरो व्यवहारस्य चतुष्पादः जयपराजयलक्षणः । तेन दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड- भागीत्यर्थः । इति दिव्यतत्त्वम् ॥

शीर्षकः, पुं, (शीर्षमिव । इवार्थे कन् ।) राहु- ग्रहः । इति शब्दरत्नावली ॥ मस्तके, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षक नपुं।

शिरस्त्राणः

समानार्थक:शीर्षक,शीर्षण्य,शिरस्त्र

2।8।63।2।3

कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः। बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षक¦ न॰ शीर्षे कायति कै--क।

१ शिरस्त्राणे (टोपर)

२ शिरोऽस्थ्नि राजनि॰।

३ जयपराजयपत्त्रज्ञाप्यदण्डभेदे
“शीर्षकस्थेऽभियोक्तरि” याज्ञ॰ स्मृतिः। स्वार्थे क।

४ मन्तके न॰। तेन कायति कै--क।

५ राहुग्रहे शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षक¦ n. (-कं)
1. A helmet.
2. The skull.
3. The head.
4. Judgment, award, sentence, the fruit or result of judicial investigation. m. (-कः) Ra4hu, the personified ascending node. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षकः [śīrṣakḥ], An epithet of Rāhu.

कम् The head.

Skull.

A helmet.

A head-dress, (cap, hat &c.).

Verdict, judgment, judicial sentence.

The top of anything.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षक mfn. familiar with the text called शिरस्Baudh.

शीर्षक m. N. of a राहु(the personified ascending node ; See. शीर्षा-वशेषी-कृत) L.

शीर्षक n. the head , skull BhP. Pan5car.

शीर्षक n. the top of anything L.

शीर्षक n. a cap or helmet L.

शीर्षक n. a garland worn on the head Gal.

शीर्षक n. judgement , verdict , sentence , result of judicial investigation(See. next).

"https://sa.wiktionary.org/w/index.php?title=शीर्षक&oldid=335408" इत्यस्माद् प्रतिप्राप्तम्