सामग्री पर जाएँ

शीर्षन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षन् [śīrṣan], n. The head. (This word has no forms for the first five inflections, and is optionally substituted for शिरस् or शीर्ष after acc. dual); नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि Bhāg.4.23.14; Śiva B.14.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षन् n. (for शिरस्+ अन्; rare in later language ; वेदhas all cases in sg. except nom. acc. ; also has nom. acc. du. pl. loc. pl. ; later language has only acc. pl. and remaining cases ; See. also अ-, त्रि-, सहस्रश्)the head (also " an eminent or illustrious person " See. RV. vii , 18 , 24 ) RV. etc. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षन् न.
‘आसन्दी’ संज्ञक चौपाये आसन का ऊपरी भाग (सभी तरफ); ‘तस्या (उख्या आसन्द्या) अरत्निमात्राणि शीर्षाणि भवन्ति’, भा.श्रौ.सू. 1०.12; (काशिकर, अग्र- रोधिकायें एवं पार्श्व-रोधकायें, जो प्रत्येक 1 अरत्नि लम्बी होती है।)

"https://sa.wiktionary.org/w/index.php?title=शीर्षन्&oldid=480518" इत्यस्माद् प्रतिप्राप्तम्