शील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शील, ञि समाधौ । इति कविकल्पद्रुमः ॥ (म्वा० पर०-सक०-सेट् ।) ञि, शीलितोऽस्ति । समाधिः सेवानुभावनं प्रवृत्तिर्व्वा । यः शीलति सदा धर्म्ममिति हलायुधः । इति दुर्गादासः ॥

शील, त् क अभ्यासे । अतिशायने । इति कवि- कल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) अतिशायनं अतिशयकरणम् । तालव्यादि । अशिशीलत् । उपधारणे इत्यन्ये । शीलय नीलनिचोलमिति जयदेवः । इति दुर्गादासः ॥

शील, क्ली, (शीलयतीति । शीलत क अति- शायन + अच् । यद्वा शोङ् स्वप्ने + “शीङो धुक् लक् वलञ, वालनः ।” उणा० ४ । ३८ । इति लक् । अर्द्धर्च्चादित्वात् पुलिङ्गमपि ।) स्वभावः । सद्वृत्तम् । इत्यमरमेदिन्यौ ॥ (यथा, रामा- यणे । २ । ३९ । २४ । “साध्वीनान्तुस्थितानान्तु शीले सत्य श्रुते स्थिते स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥”) ब्रह्मण्यतादित्रयोदशविधधर्म्ममूलम् । रागद्वेष- वर्जनम् । यथा, -- “वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्- विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव ॥” इति मानवे २ अध्यायः ॥ * ॥ शीलं ब्रह्मण्यतादिरूपम् । तदाह हारीतः । ब्रह्मण्यता देवपितृभक्तता सौम्यता अपरोप- तापिता अनसूयता मृदुता अपारुव्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं प्रशान्तिश्चेति त्रयोदशविधं शीलम् । गोविन्द- राजस्तु । शीलं रागद्वे षपरित्याग इत्याह । इति तट्टीकायां कुक्कूकभट्टः ॥

शीलः, पुं, (शील अतिशायने + अच् ।) अज- गरसर्पः । इति शब्दरत्नावली ॥ चरित्रम् । इत्यमरटीकायां नयनानन्दः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शील नपुं।

सुस्वभावः

समानार्थक:शील

1।7।26।2।1

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

शील नपुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

3।3।201।2।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

शील नपुं।

सद्वृत्तम्

समानार्थक:शील

3।3।201।2।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शील¦ समाधौ भ्वा॰ पर॰ सक॰ सेट्। शीलति अशीलीत्।
“सरमीः परिशीलितुं मया” नैवधम्। ममाधिरत्रमेवा तत्र सक॰ प्रवृत्तिभेदो वा तत्र अक॰ ञीत् वर्त्त-मानेक्त।

शील¦ अभ्यासे अतिशायने च अद॰ चु॰ उभ॰ सक॰ सेट्। शीलयति ते अशिशीलत् त।

शील¦ न॰ शील--अच्।

१ स्वभावे

२ सद्वृत्ते मेदि॰

३ चरित्रभेदे

४ अजगरसर्पे पुंस्त्री॰ शब्द च॰ स्त्रियां ङीष्। सद्वृत्तशीलञ्चत्रयादशविधं हारीतोक्तं यथा
“ब्रह्मण्यता

१ देवपितृभ-क्तता

२ सौम्यता

३ अपरोपतापिता

४ अनसूयता

५ मृदुता

६ अपारुष्य

७ मैवता

८ पियवादिता

९ कृतज्ञता

१० शरण्य-ता

११ कारुण्यता

१२ शान्तिश्चेति

१३ त्रयोदशविधं शीलम्।

४ रागद्वेषपरित्यागे मनुटी॰ गोविन्दराजः।

५ कौण्डि-न्यमुनिपत्न्यां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शील¦ mfn. (-लः-ला-लं)
1. Possessed of, endowed with, practising, versed in, &c.)
2. Behaviour, conduct.
3. Well-behaved, well-disposed. mn. (-लः-लं)
1. Nature, quality.
2. Disposition, inclination.
3. Good conduct or disposition, steady and uniform observance of law and morals.
4. Beauty. m. (-लः) A large snake. E. शील् to me- ditate, to learn, &c., aff. अच्; or शी to sleep, and लक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीलः [śīlḥ], [शील्-अच्]

A large serpent (the boa).

लम् Disposition, nature, character, tendency, inclination, habit, custom; सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती Mb.3.136.4; समानशीलव्यसनेषु सख्यम् Subhāṣ frequently at the end of comp. in the sense of 'disposed or habituated to', 'indulging in', 'prone to', 'addicted to', 'attached to'; &c.; as कलहशील 'disposed to quarrel, quarrelsome'; भावनशील 'disposed or apt to think'; so दान˚, मृगया˚, दया˚, पुण्य˚, आश्वासन˚ &c.

Conduct, behaviour in general.

Good disposition or character, good nature; शीलं परं भूषणम् Bh.2.82; Pt. 5.2.

Virtue, morality, good conduct, virtuous life, chastity, uprightness; दौर्मन्त्र्यान्नृपतिर्विनश्यति ... शीलं खलोपा- सनात् Bh.2.42,39; तथा हि ते शीलमुदारदर्शने तपस्विनामप्युप- देशतां गतम् Ku.5.36; Ki.11.25; Pt.1.169; R.1.7.

Beauty, good form. -Comp. -अङ्क a. characterized by virtue. -आढ्य a. most honourable. -खण्डनम् violation of morality or chastity; Pt.1. -गुप्त a. cunning, crafty. -धारिन् m. an epithet of Śiva. -भाज् a. honourable. -भ्रंशः loss of virtue. -वञ्चना violation of chastity; प्राप्तेयं शीलवञ्चना Mk.1.44. -वृत्त a. well-behaved, virtuous. (-त्तम्) good or virtuous conduct, good breeding. -वृत्तिः f. virtue. -वृद्ध a. honourable, moral.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शील n. (and m. g. अर्धर्चा-दि; ifc. f( आ). )habit , custom , usage , natural or acquired way of living or acting , practice , conduct , disposition , tendency , character , nature (often ifc. = " habituated " or " accustomed " or " disposed " or " addicted to " , " practising " ; See. गुण-, दान-, पुण्य-श्etc. ) VS. etc. etc. good disposition or character , moral conduct , integrity , morality , piety , virtue Mn. MBh. etc.

शील n. See. IW. 208

शील n. (with Buddhists शील, " moral conduct " , is one of the 6 or 10 perfections or पारमिताs [See. ] and is threefold , viz. सम्भार, कुशल-संग्राह, सत्त्वा-र्थ-क्रियाDharmas. 106 )

शील n. a moral precept (with Buddh. there are 5 fundamental precepts or rules of moral conduct See. पञ्च-शील) MWB. 126

शील n. form , shape , beauty W.

शील m. a large snake(in this sense prob. fr. 1. शी) L.

शील m. N. of a man Buddh.

शील m. of a king Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=शील&oldid=504957" इत्यस्माद् प्रतिप्राप्तम्