शीला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीला, स्त्री, (शीलमस्या अस्तीति । शील + अच् । टाप् ।) कौण्डिन्यमुनिपत्नी । यथा, -- “मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे । ददर्श शीला सा स्त्रीणां समूहं रक्तवास- साम् ॥” इति तिथ्यादितत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीला f. See. below.

शीला f. N. of the wife of कौण्डिन्यVa1s. , Introd.

शीला f. (also -भट्टारिका)N. of a poetess S3a1rn3gP. Cat.

"https://sa.wiktionary.org/w/index.php?title=शीला&oldid=335924" इत्यस्माद् प्रतिप्राप्तम्