शीलिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीलिन् [śīlin], a. Virtuous, moral.

Used to, practising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीलिन् mfn. virtuous , moral , honest MBh.

शीलिन् mfn. ( ifc. )having the custom of , habituated or used to , practising ib. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=शीलिन्&oldid=335962" इत्यस्माद् प्रतिप्राप्तम्