शुकदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकदेव¦ पु॰ व्यासपुत्रे मुनिभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकदेव¦ m. (-वः) The son of VYA4SA: see शुक, E. शुक, and देव divine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकदेव/ शुक--देव m. N. of कृष्णPan5car.

शुकदेव/ शुक--देव m. of a son of व्यासib.

शुकदेव/ शुक--देव m. of a son of हरि-हरCat.

शुकदेव/ शुक--देव m. of various authors ib.

शुकदेव/ शुक--देव m. (with पण्डित-शिरोमणि)of a man ib.

"https://sa.wiktionary.org/w/index.php?title=शुकदेव&oldid=336103" इत्यस्माद् प्रतिप्राप्तम्