शुकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकी, स्त्री, (शुक + ङीष् ।) कश्यपपत्नी । यथा, “शुकी श्येनी च भाषा च सुग्रीवा शुचि- गृध्रिका ॥” अत्र शुचिभाषिका इत्यपि पाठः । “शुकी शुकानजनयदुलूकी प्रत्युलूककान् ॥” इति गारुडे ६ अध्यायः ॥ शुकपक्षिणी च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकी f. a female parrot (also the mythical mother of parrots , fabled as daughter or accord. to some , wife of कश्यप) MBh. Pur.

शुकी f. N. of the wife of सप्तर्षि(loved by अग्नि) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--loved by अग्नी. भा. IV. २४. ११.
(II)--a daughter of ताम्रा and कश्यप; married Garutmat and had six sons त्रिशिर, Sumukha, Bala, पृष्ट, त्रिशन्कुनेत्र and Surasa who had in their turn a number of sons and grandsons; फलकम्:F1:  Br. III. 7. 8-9, ४४६; वा. ६९. ३२८-30.फलकम्:/F brought forth parrots and owls; gave birth to parrots, owls, and crows (वि। प्।) फलकम्:F2:  M. 6. ३०-31; Vi. I. २१. १५-16.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukī : f.: A mythical bird.

One of the five famous daughters (lokaviśrutāḥ) of the divine (devī) Tāmrā, she gave birth to parrots; described as ‘spirited’ (manasvinī), ‘endowed with auspicious qualities’ (kalyāṇaguṇasaṁpannā), and ‘adorned with all good marks’ (sarvalakṣaṇapūjitā) 1. 60. 54, 57.


_______________________________
*5th word in right half of page p61_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukī : f.: A mythical bird.

One of the five famous daughters (lokaviśrutāḥ) of the divine (devī) Tāmrā, she gave birth to parrots; described as ‘spirited’ (manasvinī), ‘endowed with auspicious qualities’ (kalyāṇaguṇasaṁpannā), and ‘adorned with all good marks’ (sarvalakṣaṇapūjitā) 1. 60. 54, 57.


_______________________________
*5th word in right half of page p61_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुकी&oldid=504960" इत्यस्माद् प्रतिप्राप्तम्