शुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्तम्, क्ली, (शुच क्लेदे + क्तः ।) मांसम् । इति शब्दचन्द्रिका ॥ काञ्चिकम् । इति हारावली ॥ द्रवद्रव्यविशेषः । यथा, -- “कन्दमूलफलादीनि सस्नेहलवणानि च । यत्तद्द्रव्येऽभिसूयन्ते तच्छ्रक्तमभिधीयते ॥” अस्य गुणाः । “शुक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लधु । रूक्षं कृम्युदरानाहशोथार्शोविषकुष्ठनुत् ॥” इति राजनिर्घ ण्टः ॥ * ॥ शुक्त यन्मधुरं कालवशादम्लतां गतम् । इति प्रायश्चित्तविवेकः ॥ तस्य भक्षणनिषेधो यथा । यमः । “अपूपाश्च करम्भाश्च धाना वटकशक्तवः । शाकं मांसमपूपञ्च सूपं कृशरमेव च ॥ यवागुं पायसञ्चैव यच्चान्यत् स्नेहसम्भवम् । सर्व्वं पर्य्युषितं भक्ष्यं शुक्तञ्च परिवर्ज्जयेत् ॥” तत्प्रतिप्रसवो यथा । मनुः । “दधिभक्ष्यञ्च शुक्तेषु मर्व्वञ्च दधिसम्भवम् ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च मनुः । २ । १७७ “वर्ज्जयेन्मधुर्मासञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥” “यानि स्वभावतो मधुरादिरसानि कालवशेन उदकवासादिना चाम्लवन्ति तानि शुक्तानि ।” इति तट्टीकायां कुल्लूकभट्टः

शुक्तम्, त्रि, (शुच् + क्तः ।) निष्ठुरम् । इति मेदिनी ॥ पूतम् । अम्लम् । इति विश्वः ॥ श्लिष्टम् । निर्ज्जनम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्त वि।

अम्लरसः

समानार्थक:अम्ल,शुक्त

3।3।83।1।2

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , गुणः, रसः

शुक्त वि।

परुषम्

समानार्थक:शुक्त

3।3।83।1।2

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्त¦ न॰ शुच--क्त।

१ मांसे शब्दच॰।

२ काञ्जिके हारा॰।

३ अमिषूतद्रपद्रव्यभेदे
“कन्दमूलफलादीनि सस्नेहलवणानिच। यद्द्रव्ये अभिसूयन्ते तच्छुक्तमभिधीयते”
“शक्तंतीक्ष्णोष्णलवणं पित्तकृत् कटुकं लघु। रूक्षं कृम्युदरानाहशाथार्शोविषकुष्ठनुत्” राजनि॰
“शुक्तं यन्मधुरंकालवशादम्लत्वमागतम्” इत्युक्ते

४ पदार्थे च। शुक्तभक्षणनिषेधो यथा
“अपूपाश्च करम्भाश्च धानावटकस-क्तवः। शाकं मांसमपूपं च सूपं कृशरमेव च। यवागूःपायसश्चैव यच्चान्यत् स्नेहसम्भवम्। सर्वं पर्युषितं मक्ष्यंशुक्तञ्च परिवर्जयेत्” यमः। तत्प्रतिसवो यथा
“दधिशुक्तेषु भोक्तव्यं सर्वञ्च दधिसम्भवम्” मनुः।

६ निष्ठूरेत्रि॰ मेदि॰

७ पूते

८ अम्ले त्रि॰ विश्वः।

९ श्लिष्टे

१० निर्जनेशब्दच॰

११ चुक्रिकायां स्त्री शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Sour, acid.
2. Pure, clean.
3. Harsh, hard.
4. Lovely.
5. United, joined. n. (-क्तं)
1. Flesh.
2. Sour-gruel.
3. Vinegar, acid, or an acid preparation made from roots or fruits, by steeping them in oil and salt, drying them, and then leaving them in water, where they undergo the acetous fermentation: the fluid produce is used as vinegar.
4. Crabbed or harsh speech.
5. A hymn of the Ve4das. f. (-क्ता) A sort of sorrel. E. शुच् to be pure, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्त [śukta], p. p. [शुच्-क्त]

Bright, pure, clean; बलिषष्ठेन शुक्तेन दण्डेनाथापराधिनाम् Mb.12.71.1.

Acid, sour; स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि Ms.5.9;2.177.

Harsh, rough, hard, severe.

United, joined.

Deserted, lonely. -क्तम्

Flesh.

Sour gruel.

A kind of acid liquid. -Comp. -पाकः acidity of stomach.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्त mf( आ)n. (perhaps fr. 1. शुच्and orig. " fermented ") become acid or sour S3Br. etc.

शुक्त mf( आ)n. astringent and sour L.

शुक्त mf( आ)n. putrid , stinking L.

शुक्त mf( आ)n. harsh , rough (as words) Gaut. Baudh. etc.

शुक्त mf( आ)n. void of men , lonely , deserted L.

शुक्त mf( आ)n. united , joined(= श्लिष्ट) L.

शुक्त mf( आ)n. pure , clean (prob. w.r. for शुक्र, or शुक्ल) L.

शुक्त m. sourness L.

शुक्त m. N. of a son of वसिष्ठMa1rkP. (See. शुक्र)

शुक्त n. anything fermented or become sour , any sour liquor or gruel ( esp. a kind of acid beverage prepared from roots and fruits) Gaut. Sus3r.

शुक्त n. flesh L.

शुक्त n. hard or harsh speech (?) Ya1jn5. i , 33.

"https://sa.wiktionary.org/w/index.php?title=शुक्त&oldid=504961" इत्यस्माद् प्रतिप्राप्तम्