सामग्री पर जाएँ

शुङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्गः, पुं, वटवृक्षः । आम्रातकवृक्षः । इति मेदिनी ॥ शूकः । शू~या इति भाषा । इति शूकशब्दार्थे मेदिन्यु णादिकोषौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्ग¦ पु॰ शम--ग तस्य नेत्त्वं नि॰ अत उत्त्वञ्च।

१ वटवृक्षे

२ आम्रातके

३ शूके च मेदि॰।

४ पर्पटीवृक्षे

५ धान्या-दिशूके च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्ग¦ m. (-ङ्गः)
1. The Indian-fig tree, (Ficus Indica.)
2. The hog-plum, (Spondias mangifera.) f. (-ङ्गा)
1. The sheath or calyx of a young bud.
2. The waved-leaf fig.
3. The awn of barley, &c. E. शम् to rest or pacify, aff. गच्; form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्गः [śuṅgḥ], 1 The (Indian) fig tree.

The hog-plum.

The awn of corn.

A sage; U&ntod.1.113.

ङ्गम् The sheath of a bud (opp. to मूल); तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति Ch. Up.6.8.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्ग m. (etymology doubtful) the Indian fig-tree (= वट) L.

शुङ्ग m. Ficus Infectoria L.

शुङ्ग m. Spondias Mangifera L.

शुङ्ग m. the awn of corn L.

शुङ्ग m. the sheath or calyx of a bud L.

शुङ्ग m. N. of a man( pl. his descendants) Pravar. (See. Pa1n2. 4-1 , 117 )

शुङ्ग m. pl. N. of a dynasty which succeeded the मौर्यs (sg. a king of the -S3 शुङ्ग-dyndynasty) Pur.

शुङ्ग n. the sheath or calyx of a bud , ( fig. )effect ( opp. to मूल, " cause ") ChUp.

शुङ्ग n. Ficus Infectoria L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUṄGA : A dynasty. Puṣyamitra was the founder of this dynasty. Puṣyamitra was the military commander of Bṛhadaśva, the last King of the Maurya dynasty. It was after killing Bṛhadaśva that Puṣyamitra founded this independent dynasty. The Kings who belonged to this dynasty, namely Puṣyamitra, Vasujyeṣṭha, Vasumitra, Antaka, Pulindaka, Vajramitra, Samābhāga and Devabhūmi ruled for 112 years. (Matsya Purāṇa, Chapter 272, Verses 26-31).


_______________________________
*9th word in right half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुङ्ग&oldid=438838" इत्यस्माद् प्रतिप्राप्तम्